Declension table of ?kraṃśitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kraṃśitavatī | kraṃśitavatyau | kraṃśitavatyaḥ |
Vocative | kraṃśitavati | kraṃśitavatyau | kraṃśitavatyaḥ |
Accusative | kraṃśitavatīm | kraṃśitavatyau | kraṃśitavatīḥ |
Instrumental | kraṃśitavatyā | kraṃśitavatībhyām | kraṃśitavatībhiḥ |
Dative | kraṃśitavatyai | kraṃśitavatībhyām | kraṃśitavatībhyaḥ |
Ablative | kraṃśitavatyāḥ | kraṃśitavatībhyām | kraṃśitavatībhyaḥ |
Genitive | kraṃśitavatyāḥ | kraṃśitavatyoḥ | kraṃśitavatīnām |
Locative | kraṃśitavatyām | kraṃśitavatyoḥ | kraṃśitavatīṣu |