Declension table of ?kraṃśanīya

Deva

NeuterSingularDualPlural
Nominativekraṃśanīyam kraṃśanīye kraṃśanīyāni
Vocativekraṃśanīya kraṃśanīye kraṃśanīyāni
Accusativekraṃśanīyam kraṃśanīye kraṃśanīyāni
Instrumentalkraṃśanīyena kraṃśanīyābhyām kraṃśanīyaiḥ
Dativekraṃśanīyāya kraṃśanīyābhyām kraṃśanīyebhyaḥ
Ablativekraṃśanīyāt kraṃśanīyābhyām kraṃśanīyebhyaḥ
Genitivekraṃśanīyasya kraṃśanīyayoḥ kraṃśanīyānām
Locativekraṃśanīye kraṃśanīyayoḥ kraṃśanīyeṣu

Compound kraṃśanīya -

Adverb -kraṃśanīyam -kraṃśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria