Declension table of ?kraṃśitavat

Deva

MasculineSingularDualPlural
Nominativekraṃśitavān kraṃśitavantau kraṃśitavantaḥ
Vocativekraṃśitavan kraṃśitavantau kraṃśitavantaḥ
Accusativekraṃśitavantam kraṃśitavantau kraṃśitavataḥ
Instrumentalkraṃśitavatā kraṃśitavadbhyām kraṃśitavadbhiḥ
Dativekraṃśitavate kraṃśitavadbhyām kraṃśitavadbhyaḥ
Ablativekraṃśitavataḥ kraṃśitavadbhyām kraṃśitavadbhyaḥ
Genitivekraṃśitavataḥ kraṃśitavatoḥ kraṃśitavatām
Locativekraṃśitavati kraṃśitavatoḥ kraṃśitavatsu

Compound kraṃśitavat -

Adverb -kraṃśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria