Declension table of ?kraṃśitavya

Deva

NeuterSingularDualPlural
Nominativekraṃśitavyam kraṃśitavye kraṃśitavyāni
Vocativekraṃśitavya kraṃśitavye kraṃśitavyāni
Accusativekraṃśitavyam kraṃśitavye kraṃśitavyāni
Instrumentalkraṃśitavyena kraṃśitavyābhyām kraṃśitavyaiḥ
Dativekraṃśitavyāya kraṃśitavyābhyām kraṃśitavyebhyaḥ
Ablativekraṃśitavyāt kraṃśitavyābhyām kraṃśitavyebhyaḥ
Genitivekraṃśitavyasya kraṃśitavyayoḥ kraṃśitavyānām
Locativekraṃśitavye kraṃśitavyayoḥ kraṃśitavyeṣu

Compound kraṃśitavya -

Adverb -kraṃśitavyam -kraṃśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria