Declension table of ?kraṃśitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kraṃśitavyam | kraṃśitavye | kraṃśitavyāni |
Vocative | kraṃśitavya | kraṃśitavye | kraṃśitavyāni |
Accusative | kraṃśitavyam | kraṃśitavye | kraṃśitavyāni |
Instrumental | kraṃśitavyena | kraṃśitavyābhyām | kraṃśitavyaiḥ |
Dative | kraṃśitavyāya | kraṃśitavyābhyām | kraṃśitavyebhyaḥ |
Ablative | kraṃśitavyāt | kraṃśitavyābhyām | kraṃśitavyebhyaḥ |
Genitive | kraṃśitavyasya | kraṃśitavyayoḥ | kraṃśitavyānām |
Locative | kraṃśitavye | kraṃśitavyayoḥ | kraṃśitavyeṣu |