Declension table of ?kraṃśitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kraṃśitavat | kraṃśitavantī kraṃśitavatī | kraṃśitavanti |
Vocative | kraṃśitavat | kraṃśitavantī kraṃśitavatī | kraṃśitavanti |
Accusative | kraṃśitavat | kraṃśitavantī kraṃśitavatī | kraṃśitavanti |
Instrumental | kraṃśitavatā | kraṃśitavadbhyām | kraṃśitavadbhiḥ |
Dative | kraṃśitavate | kraṃśitavadbhyām | kraṃśitavadbhyaḥ |
Ablative | kraṃśitavataḥ | kraṃśitavadbhyām | kraṃśitavadbhyaḥ |
Genitive | kraṃśitavataḥ | kraṃśitavatoḥ | kraṃśitavatām |
Locative | kraṃśitavati | kraṃśitavatoḥ | kraṃśitavatsu |