Declension table of ?kraṃśiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kraṃśiṣyamāṇaḥ | kraṃśiṣyamāṇau | kraṃśiṣyamāṇāḥ |
Vocative | kraṃśiṣyamāṇa | kraṃśiṣyamāṇau | kraṃśiṣyamāṇāḥ |
Accusative | kraṃśiṣyamāṇam | kraṃśiṣyamāṇau | kraṃśiṣyamāṇān |
Instrumental | kraṃśiṣyamāṇena | kraṃśiṣyamāṇābhyām | kraṃśiṣyamāṇaiḥ kraṃśiṣyamāṇebhiḥ |
Dative | kraṃśiṣyamāṇāya | kraṃśiṣyamāṇābhyām | kraṃśiṣyamāṇebhyaḥ |
Ablative | kraṃśiṣyamāṇāt | kraṃśiṣyamāṇābhyām | kraṃśiṣyamāṇebhyaḥ |
Genitive | kraṃśiṣyamāṇasya | kraṃśiṣyamāṇayoḥ | kraṃśiṣyamāṇānām |
Locative | kraṃśiṣyamāṇe | kraṃśiṣyamāṇayoḥ | kraṃśiṣyamāṇeṣu |