Declension table of ?kraṃśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekraṃśiṣyamāṇā kraṃśiṣyamāṇe kraṃśiṣyamāṇāḥ
Vocativekraṃśiṣyamāṇe kraṃśiṣyamāṇe kraṃśiṣyamāṇāḥ
Accusativekraṃśiṣyamāṇām kraṃśiṣyamāṇe kraṃśiṣyamāṇāḥ
Instrumentalkraṃśiṣyamāṇayā kraṃśiṣyamāṇābhyām kraṃśiṣyamāṇābhiḥ
Dativekraṃśiṣyamāṇāyai kraṃśiṣyamāṇābhyām kraṃśiṣyamāṇābhyaḥ
Ablativekraṃśiṣyamāṇāyāḥ kraṃśiṣyamāṇābhyām kraṃśiṣyamāṇābhyaḥ
Genitivekraṃśiṣyamāṇāyāḥ kraṃśiṣyamāṇayoḥ kraṃśiṣyamāṇānām
Locativekraṃśiṣyamāṇāyām kraṃśiṣyamāṇayoḥ kraṃśiṣyamāṇāsu

Adverb -kraṃśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria