Declension table of ?kraṃśyamāna

Deva

NeuterSingularDualPlural
Nominativekraṃśyamānam kraṃśyamāne kraṃśyamānāni
Vocativekraṃśyamāna kraṃśyamāne kraṃśyamānāni
Accusativekraṃśyamānam kraṃśyamāne kraṃśyamānāni
Instrumentalkraṃśyamānena kraṃśyamānābhyām kraṃśyamānaiḥ
Dativekraṃśyamānāya kraṃśyamānābhyām kraṃśyamānebhyaḥ
Ablativekraṃśyamānāt kraṃśyamānābhyām kraṃśyamānebhyaḥ
Genitivekraṃśyamānasya kraṃśyamānayoḥ kraṃśyamānānām
Locativekraṃśyamāne kraṃśyamānayoḥ kraṃśyamāneṣu

Compound kraṃśyamāna -

Adverb -kraṃśyamānam -kraṃśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria