Declension table of ?kraṃśantī

Deva

FeminineSingularDualPlural
Nominativekraṃśantī kraṃśantyau kraṃśantyaḥ
Vocativekraṃśanti kraṃśantyau kraṃśantyaḥ
Accusativekraṃśantīm kraṃśantyau kraṃśantīḥ
Instrumentalkraṃśantyā kraṃśantībhyām kraṃśantībhiḥ
Dativekraṃśantyai kraṃśantībhyām kraṃśantībhyaḥ
Ablativekraṃśantyāḥ kraṃśantībhyām kraṃśantībhyaḥ
Genitivekraṃśantyāḥ kraṃśantyoḥ kraṃśantīnām
Locativekraṃśantyām kraṃśantyoḥ kraṃśantīṣu

Compound kraṃśanti - kraṃśantī -

Adverb -kraṃśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria