Declension table of ?kraṃśanīya

Deva

MasculineSingularDualPlural
Nominativekraṃśanīyaḥ kraṃśanīyau kraṃśanīyāḥ
Vocativekraṃśanīya kraṃśanīyau kraṃśanīyāḥ
Accusativekraṃśanīyam kraṃśanīyau kraṃśanīyān
Instrumentalkraṃśanīyena kraṃśanīyābhyām kraṃśanīyaiḥ kraṃśanīyebhiḥ
Dativekraṃśanīyāya kraṃśanīyābhyām kraṃśanīyebhyaḥ
Ablativekraṃśanīyāt kraṃśanīyābhyām kraṃśanīyebhyaḥ
Genitivekraṃśanīyasya kraṃśanīyayoḥ kraṃśanīyānām
Locativekraṃśanīye kraṃśanīyayoḥ kraṃśanīyeṣu

Compound kraṃśanīya -

Adverb -kraṃśanīyam -kraṃśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria