Declension table of ?kraṃśiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kraṃśiṣyantī | kraṃśiṣyantyau | kraṃśiṣyantyaḥ |
Vocative | kraṃśiṣyanti | kraṃśiṣyantyau | kraṃśiṣyantyaḥ |
Accusative | kraṃśiṣyantīm | kraṃśiṣyantyau | kraṃśiṣyantīḥ |
Instrumental | kraṃśiṣyantyā | kraṃśiṣyantībhyām | kraṃśiṣyantībhiḥ |
Dative | kraṃśiṣyantyai | kraṃśiṣyantībhyām | kraṃśiṣyantībhyaḥ |
Ablative | kraṃśiṣyantyāḥ | kraṃśiṣyantībhyām | kraṃśiṣyantībhyaḥ |
Genitive | kraṃśiṣyantyāḥ | kraṃśiṣyantyoḥ | kraṃśiṣyantīnām |
Locative | kraṃśiṣyantyām | kraṃśiṣyantyoḥ | kraṃśiṣyantīṣu |