Conjugation tables of ?kṣamp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣampayāmi kṣampayāvaḥ kṣampayāmaḥ
Secondkṣampayasi kṣampayathaḥ kṣampayatha
Thirdkṣampayati kṣampayataḥ kṣampayanti


MiddleSingularDualPlural
Firstkṣampaye kṣampayāvahe kṣampayāmahe
Secondkṣampayase kṣampayethe kṣampayadhve
Thirdkṣampayate kṣampayete kṣampayante


PassiveSingularDualPlural
Firstkṣampye kṣampyāvahe kṣampyāmahe
Secondkṣampyase kṣampyethe kṣampyadhve
Thirdkṣampyate kṣampyete kṣampyante


Imperfect

ActiveSingularDualPlural
Firstakṣampayam akṣampayāva akṣampayāma
Secondakṣampayaḥ akṣampayatam akṣampayata
Thirdakṣampayat akṣampayatām akṣampayan


MiddleSingularDualPlural
Firstakṣampaye akṣampayāvahi akṣampayāmahi
Secondakṣampayathāḥ akṣampayethām akṣampayadhvam
Thirdakṣampayata akṣampayetām akṣampayanta


PassiveSingularDualPlural
Firstakṣampye akṣampyāvahi akṣampyāmahi
Secondakṣampyathāḥ akṣampyethām akṣampyadhvam
Thirdakṣampyata akṣampyetām akṣampyanta


Optative

ActiveSingularDualPlural
Firstkṣampayeyam kṣampayeva kṣampayema
Secondkṣampayeḥ kṣampayetam kṣampayeta
Thirdkṣampayet kṣampayetām kṣampayeyuḥ


MiddleSingularDualPlural
Firstkṣampayeya kṣampayevahi kṣampayemahi
Secondkṣampayethāḥ kṣampayeyāthām kṣampayedhvam
Thirdkṣampayeta kṣampayeyātām kṣampayeran


PassiveSingularDualPlural
Firstkṣampyeya kṣampyevahi kṣampyemahi
Secondkṣampyethāḥ kṣampyeyāthām kṣampyedhvam
Thirdkṣampyeta kṣampyeyātām kṣampyeran


Imperative

ActiveSingularDualPlural
Firstkṣampayāṇi kṣampayāva kṣampayāma
Secondkṣampaya kṣampayatam kṣampayata
Thirdkṣampayatu kṣampayatām kṣampayantu


MiddleSingularDualPlural
Firstkṣampayai kṣampayāvahai kṣampayāmahai
Secondkṣampayasva kṣampayethām kṣampayadhvam
Thirdkṣampayatām kṣampayetām kṣampayantām


PassiveSingularDualPlural
Firstkṣampyai kṣampyāvahai kṣampyāmahai
Secondkṣampyasva kṣampyethām kṣampyadhvam
Thirdkṣampyatām kṣampyetām kṣampyantām


Future

ActiveSingularDualPlural
Firstkṣampayiṣyāmi kṣampayiṣyāvaḥ kṣampayiṣyāmaḥ
Secondkṣampayiṣyasi kṣampayiṣyathaḥ kṣampayiṣyatha
Thirdkṣampayiṣyati kṣampayiṣyataḥ kṣampayiṣyanti


MiddleSingularDualPlural
Firstkṣampayiṣye kṣampayiṣyāvahe kṣampayiṣyāmahe
Secondkṣampayiṣyase kṣampayiṣyethe kṣampayiṣyadhve
Thirdkṣampayiṣyate kṣampayiṣyete kṣampayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣampayitāsmi kṣampayitāsvaḥ kṣampayitāsmaḥ
Secondkṣampayitāsi kṣampayitāsthaḥ kṣampayitāstha
Thirdkṣampayitā kṣampayitārau kṣampayitāraḥ

Participles

Past Passive Participle
kṣampita m. n. kṣampitā f.

Past Active Participle
kṣampitavat m. n. kṣampitavatī f.

Present Active Participle
kṣampayat m. n. kṣampayantī f.

Present Middle Participle
kṣampayamāṇa m. n. kṣampayamāṇā f.

Present Passive Participle
kṣampyamāṇa m. n. kṣampyamāṇā f.

Future Active Participle
kṣampayiṣyat m. n. kṣampayiṣyantī f.

Future Middle Participle
kṣampayiṣyamāṇa m. n. kṣampayiṣyamāṇā f.

Future Passive Participle
kṣampayitavya m. n. kṣampayitavyā f.

Future Passive Participle
kṣampya m. n. kṣampyā f.

Future Passive Participle
kṣampaṇīya m. n. kṣampaṇīyā f.

Indeclinable forms

Infinitive
kṣampayitum

Absolutive
kṣampayitvā

Absolutive
-kṣampya

Periphrastic Perfect
kṣampayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria