Declension table of ?kṣampayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣampayiṣyat kṣampayiṣyantī kṣampayiṣyatī kṣampayiṣyanti
Vocativekṣampayiṣyat kṣampayiṣyantī kṣampayiṣyatī kṣampayiṣyanti
Accusativekṣampayiṣyat kṣampayiṣyantī kṣampayiṣyatī kṣampayiṣyanti
Instrumentalkṣampayiṣyatā kṣampayiṣyadbhyām kṣampayiṣyadbhiḥ
Dativekṣampayiṣyate kṣampayiṣyadbhyām kṣampayiṣyadbhyaḥ
Ablativekṣampayiṣyataḥ kṣampayiṣyadbhyām kṣampayiṣyadbhyaḥ
Genitivekṣampayiṣyataḥ kṣampayiṣyatoḥ kṣampayiṣyatām
Locativekṣampayiṣyati kṣampayiṣyatoḥ kṣampayiṣyatsu

Adverb -kṣampayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria