Declension table of ?kṣampayat

Deva

MasculineSingularDualPlural
Nominativekṣampayan kṣampayantau kṣampayantaḥ
Vocativekṣampayan kṣampayantau kṣampayantaḥ
Accusativekṣampayantam kṣampayantau kṣampayataḥ
Instrumentalkṣampayatā kṣampayadbhyām kṣampayadbhiḥ
Dativekṣampayate kṣampayadbhyām kṣampayadbhyaḥ
Ablativekṣampayataḥ kṣampayadbhyām kṣampayadbhyaḥ
Genitivekṣampayataḥ kṣampayatoḥ kṣampayatām
Locativekṣampayati kṣampayatoḥ kṣampayatsu

Compound kṣampayat -

Adverb -kṣampayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria