Declension table of ?kṣampayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣampayitavyā kṣampayitavye kṣampayitavyāḥ
Vocativekṣampayitavye kṣampayitavye kṣampayitavyāḥ
Accusativekṣampayitavyām kṣampayitavye kṣampayitavyāḥ
Instrumentalkṣampayitavyayā kṣampayitavyābhyām kṣampayitavyābhiḥ
Dativekṣampayitavyāyai kṣampayitavyābhyām kṣampayitavyābhyaḥ
Ablativekṣampayitavyāyāḥ kṣampayitavyābhyām kṣampayitavyābhyaḥ
Genitivekṣampayitavyāyāḥ kṣampayitavyayoḥ kṣampayitavyānām
Locativekṣampayitavyāyām kṣampayitavyayoḥ kṣampayitavyāsu

Adverb -kṣampayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria