Declension table of ?kṣampayamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣampayamāṇaḥ kṣampayamāṇau kṣampayamāṇāḥ
Vocativekṣampayamāṇa kṣampayamāṇau kṣampayamāṇāḥ
Accusativekṣampayamāṇam kṣampayamāṇau kṣampayamāṇān
Instrumentalkṣampayamāṇena kṣampayamāṇābhyām kṣampayamāṇaiḥ kṣampayamāṇebhiḥ
Dativekṣampayamāṇāya kṣampayamāṇābhyām kṣampayamāṇebhyaḥ
Ablativekṣampayamāṇāt kṣampayamāṇābhyām kṣampayamāṇebhyaḥ
Genitivekṣampayamāṇasya kṣampayamāṇayoḥ kṣampayamāṇānām
Locativekṣampayamāṇe kṣampayamāṇayoḥ kṣampayamāṇeṣu

Compound kṣampayamāṇa -

Adverb -kṣampayamāṇam -kṣampayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria