Declension table of ?kṣampayamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣampayamāṇam kṣampayamāṇe kṣampayamāṇāni
Vocativekṣampayamāṇa kṣampayamāṇe kṣampayamāṇāni
Accusativekṣampayamāṇam kṣampayamāṇe kṣampayamāṇāni
Instrumentalkṣampayamāṇena kṣampayamāṇābhyām kṣampayamāṇaiḥ
Dativekṣampayamāṇāya kṣampayamāṇābhyām kṣampayamāṇebhyaḥ
Ablativekṣampayamāṇāt kṣampayamāṇābhyām kṣampayamāṇebhyaḥ
Genitivekṣampayamāṇasya kṣampayamāṇayoḥ kṣampayamāṇānām
Locativekṣampayamāṇe kṣampayamāṇayoḥ kṣampayamāṇeṣu

Compound kṣampayamāṇa -

Adverb -kṣampayamāṇam -kṣampayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria