Declension table of ?kṣampayitavya

Deva

NeuterSingularDualPlural
Nominativekṣampayitavyam kṣampayitavye kṣampayitavyāni
Vocativekṣampayitavya kṣampayitavye kṣampayitavyāni
Accusativekṣampayitavyam kṣampayitavye kṣampayitavyāni
Instrumentalkṣampayitavyena kṣampayitavyābhyām kṣampayitavyaiḥ
Dativekṣampayitavyāya kṣampayitavyābhyām kṣampayitavyebhyaḥ
Ablativekṣampayitavyāt kṣampayitavyābhyām kṣampayitavyebhyaḥ
Genitivekṣampayitavyasya kṣampayitavyayoḥ kṣampayitavyānām
Locativekṣampayitavye kṣampayitavyayoḥ kṣampayitavyeṣu

Compound kṣampayitavya -

Adverb -kṣampayitavyam -kṣampayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria