Declension table of ?kṣampayamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣampayamāṇā kṣampayamāṇe kṣampayamāṇāḥ
Vocativekṣampayamāṇe kṣampayamāṇe kṣampayamāṇāḥ
Accusativekṣampayamāṇām kṣampayamāṇe kṣampayamāṇāḥ
Instrumentalkṣampayamāṇayā kṣampayamāṇābhyām kṣampayamāṇābhiḥ
Dativekṣampayamāṇāyai kṣampayamāṇābhyām kṣampayamāṇābhyaḥ
Ablativekṣampayamāṇāyāḥ kṣampayamāṇābhyām kṣampayamāṇābhyaḥ
Genitivekṣampayamāṇāyāḥ kṣampayamāṇayoḥ kṣampayamāṇānām
Locativekṣampayamāṇāyām kṣampayamāṇayoḥ kṣampayamāṇāsu

Adverb -kṣampayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria