Conjugation tables of iṣ_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsteṣāmi eṣāvaḥ eṣāmaḥ
Secondeṣasi eṣathaḥ eṣatha
Thirdeṣati eṣataḥ eṣanti


PassiveSingularDualPlural
Firstiṣye iṣyāvahe iṣyāmahe
Secondiṣyase iṣyethe iṣyadhve
Thirdiṣyate iṣyete iṣyante


Imperfect

ActiveSingularDualPlural
Firstaiṣam aiṣāva aiṣāma
Secondaiṣaḥ aiṣatam aiṣata
Thirdaiṣat aiṣatām aiṣan


PassiveSingularDualPlural
Firstaiṣye aiṣyāvahi aiṣyāmahi
Secondaiṣyathāḥ aiṣyethām aiṣyadhvam
Thirdaiṣyata aiṣyetām aiṣyanta


Optative

ActiveSingularDualPlural
Firsteṣeyam eṣeva eṣema
Secondeṣeḥ eṣetam eṣeta
Thirdeṣet eṣetām eṣeyuḥ


PassiveSingularDualPlural
Firstiṣyeya iṣyevahi iṣyemahi
Secondiṣyethāḥ iṣyeyāthām iṣyedhvam
Thirdiṣyeta iṣyeyātām iṣyeran


Imperative

ActiveSingularDualPlural
Firsteṣāṇi eṣāva eṣāma
Secondeṣa eṣatam eṣata
Thirdeṣatu eṣatām eṣantu


PassiveSingularDualPlural
Firstiṣyai iṣyāvahai iṣyāmahai
Secondiṣyasva iṣyethām iṣyadhvam
Thirdiṣyatām iṣyetām iṣyantām


Future

ActiveSingularDualPlural
Firsteṣiṣyāmi eṣiṣyāvaḥ eṣiṣyāmaḥ
Secondeṣiṣyasi eṣiṣyathaḥ eṣiṣyatha
Thirdeṣiṣyati eṣiṣyataḥ eṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsteṣitāsmi eṣitāsvaḥ eṣitāsmaḥ
Secondeṣitāsi eṣitāsthaḥ eṣitāstha
Thirdeṣitā eṣitārau eṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstiyeṣa īṣiva īṣima
Secondiyeṣitha īṣathuḥ īṣa
Thirdiyeṣa īṣatuḥ īṣuḥ


Benedictive

ActiveSingularDualPlural
Firstiṣyāsam iṣyāsva iṣyāsma
Secondiṣyāḥ iṣyāstam iṣyāsta
Thirdiṣyāt iṣyāstām iṣyāsuḥ

Participles

Past Passive Participle
iṣita m. n. iṣitā f.

Past Active Participle
iṣitavat m. n. iṣitavatī f.

Present Active Participle
eṣat m. n. eṣantī f.

Present Passive Participle
iṣyamāṇa m. n. iṣyamāṇā f.

Future Active Participle
eṣiṣyat m. n. eṣiṣyantī f.

Future Passive Participle
eṣitavya m. n. eṣitavyā f.

Future Passive Participle
eṣya m. n. eṣyā f.

Future Passive Participle
eṣaṇīya m. n. eṣaṇīyā f.

Perfect Active Participle
īṣivas m. n. īṣuṣī f.

Indeclinable forms

Infinitive
eṣitum

Absolutive
eṣitvā

Absolutive
-iṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstiṣayāmi iṣayāvaḥ iṣayāmaḥ
Secondiṣayasi iṣayathaḥ iṣayatha
Thirdiṣayati iṣayataḥ iṣayanti


MiddleSingularDualPlural
Firstiṣaye iṣayāvahe iṣayāmahe
Secondiṣayase iṣayethe iṣayadhve
Thirdiṣayate iṣayete iṣayante


PassiveSingularDualPlural
Firstiṣye iṣyāvahe iṣyāmahe
Secondiṣyase iṣyethe iṣyadhve
Thirdiṣyate iṣyete iṣyante


Imperfect

ActiveSingularDualPlural
Firstaiṣayam aiṣayāva aiṣayāma
Secondaiṣayaḥ aiṣayatam aiṣayata
Thirdaiṣayat aiṣayatām aiṣayan


MiddleSingularDualPlural
Firstaiṣaye aiṣayāvahi aiṣayāmahi
Secondaiṣayathāḥ aiṣayethām aiṣayadhvam
Thirdaiṣayata aiṣayetām aiṣayanta


PassiveSingularDualPlural
Firstaiṣye aiṣyāvahi aiṣyāmahi
Secondaiṣyathāḥ aiṣyethām aiṣyadhvam
Thirdaiṣyata aiṣyetām aiṣyanta


Optative

ActiveSingularDualPlural
Firstiṣayeyam iṣayeva iṣayema
Secondiṣayeḥ iṣayetam iṣayeta
Thirdiṣayet iṣayetām iṣayeyuḥ


MiddleSingularDualPlural
Firstiṣayeya iṣayevahi iṣayemahi
Secondiṣayethāḥ iṣayeyāthām iṣayedhvam
Thirdiṣayeta iṣayeyātām iṣayeran


PassiveSingularDualPlural
Firstiṣyeya iṣyevahi iṣyemahi
Secondiṣyethāḥ iṣyeyāthām iṣyedhvam
Thirdiṣyeta iṣyeyātām iṣyeran


Imperative

ActiveSingularDualPlural
Firstiṣayāṇi iṣayāva iṣayāma
Secondiṣaya iṣayatam iṣayata
Thirdiṣayatu iṣayatām iṣayantu


MiddleSingularDualPlural
Firstiṣayai iṣayāvahai iṣayāmahai
Secondiṣayasva iṣayethām iṣayadhvam
Thirdiṣayatām iṣayetām iṣayantām


PassiveSingularDualPlural
Firstiṣyai iṣyāvahai iṣyāmahai
Secondiṣyasva iṣyethām iṣyadhvam
Thirdiṣyatām iṣyetām iṣyantām


Future

ActiveSingularDualPlural
Firstiṣayiṣyāmi iṣayiṣyāvaḥ iṣayiṣyāmaḥ
Secondiṣayiṣyasi iṣayiṣyathaḥ iṣayiṣyatha
Thirdiṣayiṣyati iṣayiṣyataḥ iṣayiṣyanti


MiddleSingularDualPlural
Firstiṣayiṣye iṣayiṣyāvahe iṣayiṣyāmahe
Secondiṣayiṣyase iṣayiṣyethe iṣayiṣyadhve
Thirdiṣayiṣyate iṣayiṣyete iṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstiṣayitāsmi iṣayitāsvaḥ iṣayitāsmaḥ
Secondiṣayitāsi iṣayitāsthaḥ iṣayitāstha
Thirdiṣayitā iṣayitārau iṣayitāraḥ

Participles

Past Passive Participle
iṣita m. n. iṣitā f.

Past Active Participle
iṣitavat m. n. iṣitavatī f.

Present Active Participle
iṣayat m. n. iṣayantī f.

Present Middle Participle
iṣayamāṇa m. n. iṣayamāṇā f.

Present Passive Participle
iṣyamāṇa m. n. iṣyamāṇā f.

Future Active Participle
iṣayiṣyat m. n. iṣayiṣyantī f.

Future Middle Participle
iṣayiṣyamāṇa m. n. iṣayiṣyamāṇā f.

Future Passive Participle
iṣya m. n. iṣyā f.

Future Passive Participle
iṣaṇīya m. n. iṣaṇīyā f.

Future Passive Participle
iṣayitavya m. n. iṣayitavyā f.

Indeclinable forms

Infinitive
iṣayitum

Absolutive
iṣayitvā

Absolutive
-iṣya

Periphrastic Perfect
iṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria