Declension table of ?eṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeeṣiṣyat eṣiṣyantī eṣiṣyatī eṣiṣyanti
Vocativeeṣiṣyat eṣiṣyantī eṣiṣyatī eṣiṣyanti
Accusativeeṣiṣyat eṣiṣyantī eṣiṣyatī eṣiṣyanti
Instrumentaleṣiṣyatā eṣiṣyadbhyām eṣiṣyadbhiḥ
Dativeeṣiṣyate eṣiṣyadbhyām eṣiṣyadbhyaḥ
Ablativeeṣiṣyataḥ eṣiṣyadbhyām eṣiṣyadbhyaḥ
Genitiveeṣiṣyataḥ eṣiṣyatoḥ eṣiṣyatām
Locativeeṣiṣyati eṣiṣyatoḥ eṣiṣyatsu

Adverb -eṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria