Declension table of ?iṣayitavya

Deva

MasculineSingularDualPlural
Nominativeiṣayitavyaḥ iṣayitavyau iṣayitavyāḥ
Vocativeiṣayitavya iṣayitavyau iṣayitavyāḥ
Accusativeiṣayitavyam iṣayitavyau iṣayitavyān
Instrumentaliṣayitavyena iṣayitavyābhyām iṣayitavyaiḥ iṣayitavyebhiḥ
Dativeiṣayitavyāya iṣayitavyābhyām iṣayitavyebhyaḥ
Ablativeiṣayitavyāt iṣayitavyābhyām iṣayitavyebhyaḥ
Genitiveiṣayitavyasya iṣayitavyayoḥ iṣayitavyānām
Locativeiṣayitavye iṣayitavyayoḥ iṣayitavyeṣu

Compound iṣayitavya -

Adverb -iṣayitavyam -iṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria