Declension table of ?iṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeiṣaṇīyaḥ iṣaṇīyau iṣaṇīyāḥ
Vocativeiṣaṇīya iṣaṇīyau iṣaṇīyāḥ
Accusativeiṣaṇīyam iṣaṇīyau iṣaṇīyān
Instrumentaliṣaṇīyena iṣaṇīyābhyām iṣaṇīyaiḥ iṣaṇīyebhiḥ
Dativeiṣaṇīyāya iṣaṇīyābhyām iṣaṇīyebhyaḥ
Ablativeiṣaṇīyāt iṣaṇīyābhyām iṣaṇīyebhyaḥ
Genitiveiṣaṇīyasya iṣaṇīyayoḥ iṣaṇīyānām
Locativeiṣaṇīye iṣaṇīyayoḥ iṣaṇīyeṣu

Compound iṣaṇīya -

Adverb -iṣaṇīyam -iṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria