Declension table of ?iṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeiṣayiṣyantī iṣayiṣyantyau iṣayiṣyantyaḥ
Vocativeiṣayiṣyanti iṣayiṣyantyau iṣayiṣyantyaḥ
Accusativeiṣayiṣyantīm iṣayiṣyantyau iṣayiṣyantīḥ
Instrumentaliṣayiṣyantyā iṣayiṣyantībhyām iṣayiṣyantībhiḥ
Dativeiṣayiṣyantyai iṣayiṣyantībhyām iṣayiṣyantībhyaḥ
Ablativeiṣayiṣyantyāḥ iṣayiṣyantībhyām iṣayiṣyantībhyaḥ
Genitiveiṣayiṣyantyāḥ iṣayiṣyantyoḥ iṣayiṣyantīnām
Locativeiṣayiṣyantyām iṣayiṣyantyoḥ iṣayiṣyantīṣu

Compound iṣayiṣyanti - iṣayiṣyantī -

Adverb -iṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria