Declension table of ?eṣantī

Deva

FeminineSingularDualPlural
Nominativeeṣantī eṣantyau eṣantyaḥ
Vocativeeṣanti eṣantyau eṣantyaḥ
Accusativeeṣantīm eṣantyau eṣantīḥ
Instrumentaleṣantyā eṣantībhyām eṣantībhiḥ
Dativeeṣantyai eṣantībhyām eṣantībhyaḥ
Ablativeeṣantyāḥ eṣantībhyām eṣantībhyaḥ
Genitiveeṣantyāḥ eṣantyoḥ eṣantīnām
Locativeeṣantyām eṣantyoḥ eṣantīṣu

Compound eṣanti - eṣantī -

Adverb -eṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria