Declension table of ?iṣya

Deva

NeuterSingularDualPlural
Nominativeiṣyam iṣye iṣyāṇi
Vocativeiṣya iṣye iṣyāṇi
Accusativeiṣyam iṣye iṣyāṇi
Instrumentaliṣyeṇa iṣyābhyām iṣyaiḥ
Dativeiṣyāya iṣyābhyām iṣyebhyaḥ
Ablativeiṣyāt iṣyābhyām iṣyebhyaḥ
Genitiveiṣyasya iṣyayoḥ iṣyāṇām
Locativeiṣye iṣyayoḥ iṣyeṣu

Compound iṣya -

Adverb -iṣyam -iṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria