Declension table of ?iṣayat

Deva

MasculineSingularDualPlural
Nominativeiṣayan iṣayantau iṣayantaḥ
Vocativeiṣayan iṣayantau iṣayantaḥ
Accusativeiṣayantam iṣayantau iṣayataḥ
Instrumentaliṣayatā iṣayadbhyām iṣayadbhiḥ
Dativeiṣayate iṣayadbhyām iṣayadbhyaḥ
Ablativeiṣayataḥ iṣayadbhyām iṣayadbhyaḥ
Genitiveiṣayataḥ iṣayatoḥ iṣayatām
Locativeiṣayati iṣayatoḥ iṣayatsu

Compound iṣayat -

Adverb -iṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria