Declension table of ?īṣivas

Deva

MasculineSingularDualPlural
Nominativeīṣivān īṣivāṃsau īṣivāṃsaḥ
Vocativeīṣivan īṣivāṃsau īṣivāṃsaḥ
Accusativeīṣivāṃsam īṣivāṃsau īṣuṣaḥ
Instrumentalīṣuṣā īṣivadbhyām īṣivadbhiḥ
Dativeīṣuṣe īṣivadbhyām īṣivadbhyaḥ
Ablativeīṣuṣaḥ īṣivadbhyām īṣivadbhyaḥ
Genitiveīṣuṣaḥ īṣuṣoḥ īṣuṣām
Locativeīṣuṣi īṣuṣoḥ īṣivatsu

Compound īṣivat -

Adverb -īṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria