Declension table of ?iṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeiṣayiṣyan iṣayiṣyantau iṣayiṣyantaḥ
Vocativeiṣayiṣyan iṣayiṣyantau iṣayiṣyantaḥ
Accusativeiṣayiṣyantam iṣayiṣyantau iṣayiṣyataḥ
Instrumentaliṣayiṣyatā iṣayiṣyadbhyām iṣayiṣyadbhiḥ
Dativeiṣayiṣyate iṣayiṣyadbhyām iṣayiṣyadbhyaḥ
Ablativeiṣayiṣyataḥ iṣayiṣyadbhyām iṣayiṣyadbhyaḥ
Genitiveiṣayiṣyataḥ iṣayiṣyatoḥ iṣayiṣyatām
Locativeiṣayiṣyati iṣayiṣyatoḥ iṣayiṣyatsu

Compound iṣayiṣyat -

Adverb -iṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria