Declension table of ?iṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeiṣaṇīyā iṣaṇīye iṣaṇīyāḥ
Vocativeiṣaṇīye iṣaṇīye iṣaṇīyāḥ
Accusativeiṣaṇīyām iṣaṇīye iṣaṇīyāḥ
Instrumentaliṣaṇīyayā iṣaṇīyābhyām iṣaṇīyābhiḥ
Dativeiṣaṇīyāyai iṣaṇīyābhyām iṣaṇīyābhyaḥ
Ablativeiṣaṇīyāyāḥ iṣaṇīyābhyām iṣaṇīyābhyaḥ
Genitiveiṣaṇīyāyāḥ iṣaṇīyayoḥ iṣaṇīyānām
Locativeiṣaṇīyāyām iṣaṇīyayoḥ iṣaṇīyāsu

Adverb -iṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria