Declension table of ?iṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeiṣayiṣyamāṇaḥ iṣayiṣyamāṇau iṣayiṣyamāṇāḥ
Vocativeiṣayiṣyamāṇa iṣayiṣyamāṇau iṣayiṣyamāṇāḥ
Accusativeiṣayiṣyamāṇam iṣayiṣyamāṇau iṣayiṣyamāṇān
Instrumentaliṣayiṣyamāṇena iṣayiṣyamāṇābhyām iṣayiṣyamāṇaiḥ iṣayiṣyamāṇebhiḥ
Dativeiṣayiṣyamāṇāya iṣayiṣyamāṇābhyām iṣayiṣyamāṇebhyaḥ
Ablativeiṣayiṣyamāṇāt iṣayiṣyamāṇābhyām iṣayiṣyamāṇebhyaḥ
Genitiveiṣayiṣyamāṇasya iṣayiṣyamāṇayoḥ iṣayiṣyamāṇānām
Locativeiṣayiṣyamāṇe iṣayiṣyamāṇayoḥ iṣayiṣyamāṇeṣu

Compound iṣayiṣyamāṇa -

Adverb -iṣayiṣyamāṇam -iṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria