Declension table of ?īṣivas

Deva

NeuterSingularDualPlural
Nominativeīṣivat īṣuṣī īṣivāṃsi
Vocativeīṣivat īṣuṣī īṣivāṃsi
Accusativeīṣivat īṣuṣī īṣivāṃsi
Instrumentalīṣuṣā īṣivadbhyām īṣivadbhiḥ
Dativeīṣuṣe īṣivadbhyām īṣivadbhyaḥ
Ablativeīṣuṣaḥ īṣivadbhyām īṣivadbhyaḥ
Genitiveīṣuṣaḥ īṣuṣoḥ īṣuṣām
Locativeīṣuṣi īṣuṣoḥ īṣivatsu

Compound īṣivat -

Adverb -īṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria