Declension table of ?iṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeiṣayamāṇā iṣayamāṇe iṣayamāṇāḥ
Vocativeiṣayamāṇe iṣayamāṇe iṣayamāṇāḥ
Accusativeiṣayamāṇām iṣayamāṇe iṣayamāṇāḥ
Instrumentaliṣayamāṇayā iṣayamāṇābhyām iṣayamāṇābhiḥ
Dativeiṣayamāṇāyai iṣayamāṇābhyām iṣayamāṇābhyaḥ
Ablativeiṣayamāṇāyāḥ iṣayamāṇābhyām iṣayamāṇābhyaḥ
Genitiveiṣayamāṇāyāḥ iṣayamāṇayoḥ iṣayamāṇānām
Locativeiṣayamāṇāyām iṣayamāṇayoḥ iṣayamāṇāsu

Adverb -iṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria