Declension table of ?iṣya

Deva

MasculineSingularDualPlural
Nominativeiṣyaḥ iṣyau iṣyāḥ
Vocativeiṣya iṣyau iṣyāḥ
Accusativeiṣyam iṣyau iṣyān
Instrumentaliṣyeṇa iṣyābhyām iṣyaiḥ iṣyebhiḥ
Dativeiṣyāya iṣyābhyām iṣyebhyaḥ
Ablativeiṣyāt iṣyābhyām iṣyebhyaḥ
Genitiveiṣyasya iṣyayoḥ iṣyāṇām
Locativeiṣye iṣyayoḥ iṣyeṣu

Compound iṣya -

Adverb -iṣyam -iṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria