Declension table of ?iṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeiṣayamāṇaḥ iṣayamāṇau iṣayamāṇāḥ
Vocativeiṣayamāṇa iṣayamāṇau iṣayamāṇāḥ
Accusativeiṣayamāṇam iṣayamāṇau iṣayamāṇān
Instrumentaliṣayamāṇena iṣayamāṇābhyām iṣayamāṇaiḥ iṣayamāṇebhiḥ
Dativeiṣayamāṇāya iṣayamāṇābhyām iṣayamāṇebhyaḥ
Ablativeiṣayamāṇāt iṣayamāṇābhyām iṣayamāṇebhyaḥ
Genitiveiṣayamāṇasya iṣayamāṇayoḥ iṣayamāṇānām
Locativeiṣayamāṇe iṣayamāṇayoḥ iṣayamāṇeṣu

Compound iṣayamāṇa -

Adverb -iṣayamāṇam -iṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria