Declension table of ?eṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeeṣiṣyan eṣiṣyantau eṣiṣyantaḥ
Vocativeeṣiṣyan eṣiṣyantau eṣiṣyantaḥ
Accusativeeṣiṣyantam eṣiṣyantau eṣiṣyataḥ
Instrumentaleṣiṣyatā eṣiṣyadbhyām eṣiṣyadbhiḥ
Dativeeṣiṣyate eṣiṣyadbhyām eṣiṣyadbhyaḥ
Ablativeeṣiṣyataḥ eṣiṣyadbhyām eṣiṣyadbhyaḥ
Genitiveeṣiṣyataḥ eṣiṣyatoḥ eṣiṣyatām
Locativeeṣiṣyati eṣiṣyatoḥ eṣiṣyatsu

Compound eṣiṣyat -

Adverb -eṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria