Declension table of ?iṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeiṣayamāṇam iṣayamāṇe iṣayamāṇāni
Vocativeiṣayamāṇa iṣayamāṇe iṣayamāṇāni
Accusativeiṣayamāṇam iṣayamāṇe iṣayamāṇāni
Instrumentaliṣayamāṇena iṣayamāṇābhyām iṣayamāṇaiḥ
Dativeiṣayamāṇāya iṣayamāṇābhyām iṣayamāṇebhyaḥ
Ablativeiṣayamāṇāt iṣayamāṇābhyām iṣayamāṇebhyaḥ
Genitiveiṣayamāṇasya iṣayamāṇayoḥ iṣayamāṇānām
Locativeiṣayamāṇe iṣayamāṇayoḥ iṣayamāṇeṣu

Compound iṣayamāṇa -

Adverb -iṣayamāṇam -iṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria