Conjugation tables of ?gleṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgleṣāmi gleṣāvaḥ gleṣāmaḥ
Secondgleṣasi gleṣathaḥ gleṣatha
Thirdgleṣati gleṣataḥ gleṣanti


MiddleSingularDualPlural
Firstgleṣe gleṣāvahe gleṣāmahe
Secondgleṣase gleṣethe gleṣadhve
Thirdgleṣate gleṣete gleṣante


PassiveSingularDualPlural
Firstgleṣye gleṣyāvahe gleṣyāmahe
Secondgleṣyase gleṣyethe gleṣyadhve
Thirdgleṣyate gleṣyete gleṣyante


Imperfect

ActiveSingularDualPlural
Firstagleṣam agleṣāva agleṣāma
Secondagleṣaḥ agleṣatam agleṣata
Thirdagleṣat agleṣatām agleṣan


MiddleSingularDualPlural
Firstagleṣe agleṣāvahi agleṣāmahi
Secondagleṣathāḥ agleṣethām agleṣadhvam
Thirdagleṣata agleṣetām agleṣanta


PassiveSingularDualPlural
Firstagleṣye agleṣyāvahi agleṣyāmahi
Secondagleṣyathāḥ agleṣyethām agleṣyadhvam
Thirdagleṣyata agleṣyetām agleṣyanta


Optative

ActiveSingularDualPlural
Firstgleṣeyam gleṣeva gleṣema
Secondgleṣeḥ gleṣetam gleṣeta
Thirdgleṣet gleṣetām gleṣeyuḥ


MiddleSingularDualPlural
Firstgleṣeya gleṣevahi gleṣemahi
Secondgleṣethāḥ gleṣeyāthām gleṣedhvam
Thirdgleṣeta gleṣeyātām gleṣeran


PassiveSingularDualPlural
Firstgleṣyeya gleṣyevahi gleṣyemahi
Secondgleṣyethāḥ gleṣyeyāthām gleṣyedhvam
Thirdgleṣyeta gleṣyeyātām gleṣyeran


Imperative

ActiveSingularDualPlural
Firstgleṣāṇi gleṣāva gleṣāma
Secondgleṣa gleṣatam gleṣata
Thirdgleṣatu gleṣatām gleṣantu


MiddleSingularDualPlural
Firstgleṣai gleṣāvahai gleṣāmahai
Secondgleṣasva gleṣethām gleṣadhvam
Thirdgleṣatām gleṣetām gleṣantām


PassiveSingularDualPlural
Firstgleṣyai gleṣyāvahai gleṣyāmahai
Secondgleṣyasva gleṣyethām gleṣyadhvam
Thirdgleṣyatām gleṣyetām gleṣyantām


Future

ActiveSingularDualPlural
Firstgleṣiṣyāmi gleṣiṣyāvaḥ gleṣiṣyāmaḥ
Secondgleṣiṣyasi gleṣiṣyathaḥ gleṣiṣyatha
Thirdgleṣiṣyati gleṣiṣyataḥ gleṣiṣyanti


MiddleSingularDualPlural
Firstgleṣiṣye gleṣiṣyāvahe gleṣiṣyāmahe
Secondgleṣiṣyase gleṣiṣyethe gleṣiṣyadhve
Thirdgleṣiṣyate gleṣiṣyete gleṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgleṣitāsmi gleṣitāsvaḥ gleṣitāsmaḥ
Secondgleṣitāsi gleṣitāsthaḥ gleṣitāstha
Thirdgleṣitā gleṣitārau gleṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagleṣa jagleṣiva jagleṣima
Secondjagleṣitha jagleṣathuḥ jagleṣa
Thirdjagleṣa jagleṣatuḥ jagleṣuḥ


MiddleSingularDualPlural
Firstjagleṣe jagleṣivahe jagleṣimahe
Secondjagleṣiṣe jagleṣāthe jagleṣidhve
Thirdjagleṣe jagleṣāte jagleṣire


Benedictive

ActiveSingularDualPlural
Firstgleṣyāsam gleṣyāsva gleṣyāsma
Secondgleṣyāḥ gleṣyāstam gleṣyāsta
Thirdgleṣyāt gleṣyāstām gleṣyāsuḥ

Participles

Past Passive Participle
gleṣṭa m. n. gleṣṭā f.

Past Active Participle
gleṣṭavat m. n. gleṣṭavatī f.

Present Active Participle
gleṣat m. n. gleṣantī f.

Present Middle Participle
gleṣamāṇa m. n. gleṣamāṇā f.

Present Passive Participle
gleṣyamāṇa m. n. gleṣyamāṇā f.

Future Active Participle
gleṣiṣyat m. n. gleṣiṣyantī f.

Future Middle Participle
gleṣiṣyamāṇa m. n. gleṣiṣyamāṇā f.

Future Passive Participle
gleṣitavya m. n. gleṣitavyā f.

Future Passive Participle
gleṣya m. n. gleṣyā f.

Future Passive Participle
gleṣaṇīya m. n. gleṣaṇīyā f.

Perfect Active Participle
jagleṣvas m. n. jagleṣuṣī f.

Perfect Middle Participle
jagleṣāṇa m. n. jagleṣāṇā f.

Indeclinable forms

Infinitive
gleṣitum

Absolutive
gleṣṭvā

Absolutive
-gleṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria