Declension table of ?gleṣantī

Deva

FeminineSingularDualPlural
Nominativegleṣantī gleṣantyau gleṣantyaḥ
Vocativegleṣanti gleṣantyau gleṣantyaḥ
Accusativegleṣantīm gleṣantyau gleṣantīḥ
Instrumentalgleṣantyā gleṣantībhyām gleṣantībhiḥ
Dativegleṣantyai gleṣantībhyām gleṣantībhyaḥ
Ablativegleṣantyāḥ gleṣantībhyām gleṣantībhyaḥ
Genitivegleṣantyāḥ gleṣantyoḥ gleṣantīnām
Locativegleṣantyām gleṣantyoḥ gleṣantīṣu

Compound gleṣanti - gleṣantī -

Adverb -gleṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria