Declension table of ?gleṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegleṣiṣyamāṇā gleṣiṣyamāṇe gleṣiṣyamāṇāḥ
Vocativegleṣiṣyamāṇe gleṣiṣyamāṇe gleṣiṣyamāṇāḥ
Accusativegleṣiṣyamāṇām gleṣiṣyamāṇe gleṣiṣyamāṇāḥ
Instrumentalgleṣiṣyamāṇayā gleṣiṣyamāṇābhyām gleṣiṣyamāṇābhiḥ
Dativegleṣiṣyamāṇāyai gleṣiṣyamāṇābhyām gleṣiṣyamāṇābhyaḥ
Ablativegleṣiṣyamāṇāyāḥ gleṣiṣyamāṇābhyām gleṣiṣyamāṇābhyaḥ
Genitivegleṣiṣyamāṇāyāḥ gleṣiṣyamāṇayoḥ gleṣiṣyamāṇānām
Locativegleṣiṣyamāṇāyām gleṣiṣyamāṇayoḥ gleṣiṣyamāṇāsu

Adverb -gleṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria