Declension table of ?jagleṣāṇa

Deva

NeuterSingularDualPlural
Nominativejagleṣāṇam jagleṣāṇe jagleṣāṇāni
Vocativejagleṣāṇa jagleṣāṇe jagleṣāṇāni
Accusativejagleṣāṇam jagleṣāṇe jagleṣāṇāni
Instrumentaljagleṣāṇena jagleṣāṇābhyām jagleṣāṇaiḥ
Dativejagleṣāṇāya jagleṣāṇābhyām jagleṣāṇebhyaḥ
Ablativejagleṣāṇāt jagleṣāṇābhyām jagleṣāṇebhyaḥ
Genitivejagleṣāṇasya jagleṣāṇayoḥ jagleṣāṇānām
Locativejagleṣāṇe jagleṣāṇayoḥ jagleṣāṇeṣu

Compound jagleṣāṇa -

Adverb -jagleṣāṇam -jagleṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria