Declension table of ?gleṣaṇīya

Deva

MasculineSingularDualPlural
Nominativegleṣaṇīyaḥ gleṣaṇīyau gleṣaṇīyāḥ
Vocativegleṣaṇīya gleṣaṇīyau gleṣaṇīyāḥ
Accusativegleṣaṇīyam gleṣaṇīyau gleṣaṇīyān
Instrumentalgleṣaṇīyena gleṣaṇīyābhyām gleṣaṇīyaiḥ gleṣaṇīyebhiḥ
Dativegleṣaṇīyāya gleṣaṇīyābhyām gleṣaṇīyebhyaḥ
Ablativegleṣaṇīyāt gleṣaṇīyābhyām gleṣaṇīyebhyaḥ
Genitivegleṣaṇīyasya gleṣaṇīyayoḥ gleṣaṇīyānām
Locativegleṣaṇīye gleṣaṇīyayoḥ gleṣaṇīyeṣu

Compound gleṣaṇīya -

Adverb -gleṣaṇīyam -gleṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria