Declension table of ?jagleṣuṣī

Deva

FeminineSingularDualPlural
Nominativejagleṣuṣī jagleṣuṣyau jagleṣuṣyaḥ
Vocativejagleṣuṣi jagleṣuṣyau jagleṣuṣyaḥ
Accusativejagleṣuṣīm jagleṣuṣyau jagleṣuṣīḥ
Instrumentaljagleṣuṣyā jagleṣuṣībhyām jagleṣuṣībhiḥ
Dativejagleṣuṣyai jagleṣuṣībhyām jagleṣuṣībhyaḥ
Ablativejagleṣuṣyāḥ jagleṣuṣībhyām jagleṣuṣībhyaḥ
Genitivejagleṣuṣyāḥ jagleṣuṣyoḥ jagleṣuṣīṇām
Locativejagleṣuṣyām jagleṣuṣyoḥ jagleṣuṣīṣu

Compound jagleṣuṣi - jagleṣuṣī -

Adverb -jagleṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria