Declension table of ?gleṣamāṇa

Deva

MasculineSingularDualPlural
Nominativegleṣamāṇaḥ gleṣamāṇau gleṣamāṇāḥ
Vocativegleṣamāṇa gleṣamāṇau gleṣamāṇāḥ
Accusativegleṣamāṇam gleṣamāṇau gleṣamāṇān
Instrumentalgleṣamāṇena gleṣamāṇābhyām gleṣamāṇaiḥ gleṣamāṇebhiḥ
Dativegleṣamāṇāya gleṣamāṇābhyām gleṣamāṇebhyaḥ
Ablativegleṣamāṇāt gleṣamāṇābhyām gleṣamāṇebhyaḥ
Genitivegleṣamāṇasya gleṣamāṇayoḥ gleṣamāṇānām
Locativegleṣamāṇe gleṣamāṇayoḥ gleṣamāṇeṣu

Compound gleṣamāṇa -

Adverb -gleṣamāṇam -gleṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria