Declension table of ?gleṣaṇīya

Deva

NeuterSingularDualPlural
Nominativegleṣaṇīyam gleṣaṇīye gleṣaṇīyāni
Vocativegleṣaṇīya gleṣaṇīye gleṣaṇīyāni
Accusativegleṣaṇīyam gleṣaṇīye gleṣaṇīyāni
Instrumentalgleṣaṇīyena gleṣaṇīyābhyām gleṣaṇīyaiḥ
Dativegleṣaṇīyāya gleṣaṇīyābhyām gleṣaṇīyebhyaḥ
Ablativegleṣaṇīyāt gleṣaṇīyābhyām gleṣaṇīyebhyaḥ
Genitivegleṣaṇīyasya gleṣaṇīyayoḥ gleṣaṇīyānām
Locativegleṣaṇīye gleṣaṇīyayoḥ gleṣaṇīyeṣu

Compound gleṣaṇīya -

Adverb -gleṣaṇīyam -gleṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria