Declension table of ?gleṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegleṣiṣyamāṇam gleṣiṣyamāṇe gleṣiṣyamāṇāni
Vocativegleṣiṣyamāṇa gleṣiṣyamāṇe gleṣiṣyamāṇāni
Accusativegleṣiṣyamāṇam gleṣiṣyamāṇe gleṣiṣyamāṇāni
Instrumentalgleṣiṣyamāṇena gleṣiṣyamāṇābhyām gleṣiṣyamāṇaiḥ
Dativegleṣiṣyamāṇāya gleṣiṣyamāṇābhyām gleṣiṣyamāṇebhyaḥ
Ablativegleṣiṣyamāṇāt gleṣiṣyamāṇābhyām gleṣiṣyamāṇebhyaḥ
Genitivegleṣiṣyamāṇasya gleṣiṣyamāṇayoḥ gleṣiṣyamāṇānām
Locativegleṣiṣyamāṇe gleṣiṣyamāṇayoḥ gleṣiṣyamāṇeṣu

Compound gleṣiṣyamāṇa -

Adverb -gleṣiṣyamāṇam -gleṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria