Declension table of ?gleṣiṣyat

Deva

MasculineSingularDualPlural
Nominativegleṣiṣyan gleṣiṣyantau gleṣiṣyantaḥ
Vocativegleṣiṣyan gleṣiṣyantau gleṣiṣyantaḥ
Accusativegleṣiṣyantam gleṣiṣyantau gleṣiṣyataḥ
Instrumentalgleṣiṣyatā gleṣiṣyadbhyām gleṣiṣyadbhiḥ
Dativegleṣiṣyate gleṣiṣyadbhyām gleṣiṣyadbhyaḥ
Ablativegleṣiṣyataḥ gleṣiṣyadbhyām gleṣiṣyadbhyaḥ
Genitivegleṣiṣyataḥ gleṣiṣyatoḥ gleṣiṣyatām
Locativegleṣiṣyati gleṣiṣyatoḥ gleṣiṣyatsu

Compound gleṣiṣyat -

Adverb -gleṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria