Declension table of ?gleṣṭavat

Deva

MasculineSingularDualPlural
Nominativegleṣṭavān gleṣṭavantau gleṣṭavantaḥ
Vocativegleṣṭavan gleṣṭavantau gleṣṭavantaḥ
Accusativegleṣṭavantam gleṣṭavantau gleṣṭavataḥ
Instrumentalgleṣṭavatā gleṣṭavadbhyām gleṣṭavadbhiḥ
Dativegleṣṭavate gleṣṭavadbhyām gleṣṭavadbhyaḥ
Ablativegleṣṭavataḥ gleṣṭavadbhyām gleṣṭavadbhyaḥ
Genitivegleṣṭavataḥ gleṣṭavatoḥ gleṣṭavatām
Locativegleṣṭavati gleṣṭavatoḥ gleṣṭavatsu

Compound gleṣṭavat -

Adverb -gleṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria