Declension table of ?gleṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativegleṣiṣyantī gleṣiṣyantyau gleṣiṣyantyaḥ
Vocativegleṣiṣyanti gleṣiṣyantyau gleṣiṣyantyaḥ
Accusativegleṣiṣyantīm gleṣiṣyantyau gleṣiṣyantīḥ
Instrumentalgleṣiṣyantyā gleṣiṣyantībhyām gleṣiṣyantībhiḥ
Dativegleṣiṣyantyai gleṣiṣyantībhyām gleṣiṣyantībhyaḥ
Ablativegleṣiṣyantyāḥ gleṣiṣyantībhyām gleṣiṣyantībhyaḥ
Genitivegleṣiṣyantyāḥ gleṣiṣyantyoḥ gleṣiṣyantīnām
Locativegleṣiṣyantyām gleṣiṣyantyoḥ gleṣiṣyantīṣu

Compound gleṣiṣyanti - gleṣiṣyantī -

Adverb -gleṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria