Declension table of ?gleṣitavya

Deva

MasculineSingularDualPlural
Nominativegleṣitavyaḥ gleṣitavyau gleṣitavyāḥ
Vocativegleṣitavya gleṣitavyau gleṣitavyāḥ
Accusativegleṣitavyam gleṣitavyau gleṣitavyān
Instrumentalgleṣitavyena gleṣitavyābhyām gleṣitavyaiḥ gleṣitavyebhiḥ
Dativegleṣitavyāya gleṣitavyābhyām gleṣitavyebhyaḥ
Ablativegleṣitavyāt gleṣitavyābhyām gleṣitavyebhyaḥ
Genitivegleṣitavyasya gleṣitavyayoḥ gleṣitavyānām
Locativegleṣitavye gleṣitavyayoḥ gleṣitavyeṣu

Compound gleṣitavya -

Adverb -gleṣitavyam -gleṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria